B 318-16 Śiśupālavadha
Manuscript culture infobox
Filmed in: B 318/16
Title: Śiśupālavadha
Dimensions: 23.5 x 8.3 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1438
Remarks:
Reel No. B 318-16
Inventory No. 65513
Title Śiśupālavadha
Remarks
Author Māgha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanāgari
Material paper
State incomplete and damaged
Size 24 x 8.5 cm
Binding Hole
Folios 29
Lines per Folio 5
Foliation numerals in the verso side; marginal title: mā.
Place of Deposit NAK
Accession No. 1-1438
Manuscript Features
Excerpts
Beginning
/// rāntvayā || 36
nijaujasolāsayituṃ jagad ruhām upājihīthāna mahītalaṃyadi |
samāhitair apya nirupatas tataḥ padaṃ dṛśasyāḥ katham īśan ādṛṣāṃ || 37 ||
upaplutaṃ pātu madomadod dhatais tam eva viśvaṃbharaviśvam īśe ||
ater aveḥ chālayutuṃ kṣametakaḥ kṣapātasas kāṇḍamalīmasannabhaḥ || 38 ||
karotikaṃsādīmahībhṛtāṃ vadhājjanomṛgāṇām iva yattavas tavaṃ | harer hīramyākhyāpuraḥ sarāsuradvipadviṣaḥ kāmam asau tirāskriyā || 36 || (fol. 7r1–5)
End
parasyar asyard dhiparāddharyarūpāḥ paurastriyo yatra vidhāya vedhāḥ |
śrīmirmitāṃ prāptadyuṇakṣatai kavarṇaopamāvākyam alaṃmamārjja || 58 ||
kṣusaṃyadaṃtaḥ karaṇena vṛkṣāḥ palaṃtikalpopa padāstad eva | (fol. 36v1–3)
Sub-colophon
iti śrīmāghakṛte mahākāvyaṃke śiśupālavadhe dvitīya sarggaḥ || (fol. 28r1–2)
Microfilm Details
Reel No. B 318/6
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 08-10-2003