B 318-16 Śiśupālavadha

Template:IP

Manuscript culture infobox

Filmed in: B 318/16
Title: Śiśupālavadha
Dimensions: 23.5 x 8.3 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1438
Remarks:


Reel No. B 318-16

Inventory No. 65513

Title Śiśupālavadha

Remarks

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State incomplete and damaged

Size 24 x 8.5 cm

Binding Hole

Folios 29

Lines per Folio 5

Foliation numerals in the verso side; marginal title: mā.

Place of Deposit NAK

Accession No. 1-1438

Manuscript Features

Excerpts

Beginning

/// rāntvayā || 36

nijaujasolāsayituṃ jagad ruhām upājihīthāna mahītalaṃyadi |
samāhitair apya nirupatas tataḥ padaṃ dṛśasyāḥ katham īśan ādṛṣāṃ || 37 ||

upaplutaṃ pātu madomadod dhatais tam eva viśvaṃbharaviśvam īśe ||
ater aveḥ chālayutuṃ kṣametakaḥ kṣapātasas kāṇḍamalīmasannabhaḥ || 38 ||

karotikaṃsādīmahībhṛtāṃ vadhājjanomṛgāṇām iva yattavas tavaṃ | harer hīramyākhyāpuraḥ sarāsuradvipadviṣaḥ kāmam asau tirāskriyā || 36 || (fol. 7r1–5)

End

parasyar asyard dhiparāddharyarūpāḥ paurastriyo yatra vidhāya vedhāḥ |
śrīmirmitāṃ prāptadyuṇakṣatai kavarṇaopamāvākyam alaṃmamārjja || 58 ||

kṣusaṃyadaṃtaḥ karaṇena vṛkṣāḥ palaṃtikalpopa padāstad eva | (fol. 36v1–3)

Sub-colophon

iti śrīmāghakṛte mahākāvyaṃke śiśupālavadhe dvitīya sarggaḥ || (fol. 28r1–2)

Microfilm Details

Reel No. B 318/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 08-10-2003